मराठी

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 10 - भूकम्पविभीषिका [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 10 - भूकम्पविभीषिका - Shaalaa.com
Advertisements

Solutions for Chapter 10: भूकम्पविभीषिका

Below listed, you can find solutions for Chapter 10 of CBSE NCERT for Sanskrit - Shemushi Class 10.


अभ्यासः
अभ्यासः [Pages 86 - 88]

NCERT solutions for Sanskrit - Shemushi Class 10 10 भूकम्पविभीषिका अभ्यासः [Pages 86 - 88]

एकपदेन उत्तरं लिखत-

अभ्यासः | Q 1. (क) | Page 86

कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?

अभ्यासः | Q 1. (ख) | Page 86

कीदृशानि भवनानि धाराशायीनि जातानि?

अभ्यासः | Q 1. (ग) | Page 86

दुर्वार-जलधाराभिः किम् उपस्थितम्?

अभ्यासः | Q 1. (घ) | Page 86

कस्य उपशमनस्य स्थिरोपायः नास्ति?

अभ्यासः | Q 1. (ङ) | Page 86

कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

अभ्यासः | Q 2. (क) | Page 86

समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?

अभ्यासः | Q 2. (ख) | Page 86

भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?

अभ्यासः | Q 2. (ग) | Page 86

पृथिव्याः स्खलनात्जा किं यते?

अभ्यासः | Q 2. (घ) | Page 86

समग्रं विश्वं कै: आतंकित: दृश्यते?

अभ्यासः | Q 2. (ङ) | Page 86

 केषां विस्फोटैरपि भूकम्पो जायते?

अभ्यासः | Q 3. (क) | Page 86

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।

अभ्यासः | Q 3. (ख) | Page 86

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।

अभ्यासः | Q 3. (ग) | Page 86

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।

अभ्यासः | Q 3. (घ) | Page 86

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।

अभ्यासः | Q 3. (ङ) | Page 86

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।

अभ्यासः | Q 4 | Page 86

‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।

अभ्यासः | Q 5. (क) | Page 86

कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)

अभ्यासः | Q 5. (ख) | Page 86

कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

भूकम्पविभीषिका कच्छनपदं विनष्टं ______ ।  (कृ + क्तवतु + ङीप)

अभ्यासः | Q 5. (ग) | Page 86

कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)

अभ्यासः | Q 5. (घ) | Page 86

कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)

अभ्यासः | Q 5. (ङ) | Page 87

कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)

अभ्यासः | Q 5. (च) | Page 87

कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)

सन्धि / सन्धिविच्छेदं च कुरुत-

अभ्यासः | Q 6. (अ) (क) | Page 87

परसवर्णसन्धिनियमानुसारम्

किञ्च = ______ + च

अभ्यासः | Q 6. (अ) (ख) | Page 87

 परसवर्णसन्धिनियमानुसारम्

 ______ = नगरम् + तु

अभ्यासः | Q 6. (अ) (ग) | Page 87

परसवर्णसन्धिनियमानुसारम्

विपन्नञ्च = ______ + ______

अभ्यासः | Q 6. (अ) (घ) | Page 87

परसवर्णसन्धिनियमानुसारम्

______ = किम + नु

अभ्यासः | Q 6. (अ) (ङ) | Page 87

 परसवर्णसन्धिनियमानुसारम्

भुजनगरन्तु = ______ + ______

अभ्यासः | Q 6. (अ) (च) | Page 87

परसवर्णसन्धिनियमानुसारम्

वामनकल्प एव = ______ + ______

अभ्यासः | Q 6. (आ) (क) | Page 87

विसर्गसन्धिनियमानुसारम्

शिशवस्तु = ______ + ______

अभ्यासः | Q 6. (आ) (ख) | Page 87

विसर्गसन्धिनियमानुसारम्

______ = विस्फोटैः + अपि

अभ्यासः | Q 6. (आ) (ग) | Page 87

विसर्गसन्धिनियमानुसारम्

सहस्रशोऽन्ये = ______ + अन्ये

अभ्यासः | Q 6. (आ) (घ) | Page 87

 विसर्गसन्धिनियमानुसारम्

विचित्रोऽयम् = विचित्र: + ______

अभ्यासः | Q 6. (आ) (ङ) | Page 87

विसर्गसन्धिनियमानुसारम्

______ = भूकम्पः + जायत

अभ्यासः | Q 6. (आ) (च) | Page 87

विसर्गसन्धिनियमानुसारम्

वामनकल्प एव = ______ + ______

अभ्यासः | Q 7. (अ) | Page 87

‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-

सम्पन्तम्‌ प्रविशन्तीभि:
ध्वस्तभवनेषु सुचिरेणैव
निस्सरन्तीभि: विपन्नम्‌
निर्माय नवनिर्मितभवनेषु
क्षणेनैव विनाश्य
अभ्यासः | Q 7. (आ) | Page 88

‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-

पर्याकुलम्‌ नष्टा:
विशीर्णा: क्रोधयुक्ताम्‌
उद्गिरन्तः संत्रोट्य
विदार्य व्याकुलम्‌
प्रकुपिताम्‌ प्रकटवन्तः
अभ्यासः | Q 8.(अ) 1. | Page 88

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

धृतवान् – ______ + ______

अभ्यासः | Q 8.(अ) 2. | Page 88

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हसन् – ______ + ______

अभ्यासः | Q 8.(अ) 3. | Page 88

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

विशीर्णा – वि + शृ + क्त + ______

अभ्यासः | Q 8.(अ) 4. | Page 88

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)

अभ्यासः | Q 8.(अ) 5. | Page 88

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हतः – ______ + ______

अभ्यासः | Q 8. (आ) 1. | Page 88

पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् कम्पन – ______

अभ्यासः | Q 8. (आ) 2. | Page 88

पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______

अभ्यासः | Q 8. (आ) 3. | Page 88

पाठात् विचित्य समस्तपदानि लिखत-

ध्वस्तेषु च तेषु भवनेषु – ______

अभ्यासः | Q 8. (आ) 4. | Page 88

पाठात् विचित्य समस्तपदानि लिखत-

प्राक्तने च तस्मिन् युगे – ______

अभ्यासः | Q 8. (आ) 5. | Page 88

पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् राष्ट्र तस्मिन् – ______

Solutions for 10: भूकम्पविभीषिका

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 10 chapter 10 - भूकम्पविभीषिका - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 10 - भूकम्पविभीषिका

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE 10 (भूकम्पविभीषिका) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 10 chapter 10 भूकम्पविभीषिका are भूकम्पविभीषिका.

Using NCERT Sanskrit - Shemushi Class 10 solutions भूकम्पविभीषिका exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 10, भूकम्पविभीषिका Sanskrit - Shemushi Class 10 additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×