Advertisements
Advertisements
प्रश्न
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
उत्तर
शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां भवन्ति ।
APPEARS IN
संबंधित प्रश्न
कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?
कीदृशानि भवनानि धाराशायीनि जातानि?
दुर्वार-जलधाराभिः किम् उपस्थितम्?
केषां विस्फोटैरपि भूकम्पो जायते?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
परसवर्णसन्धिनियमानुसारम्
किञ्च = ______ + च
परसवर्णसन्धिनियमानुसारम्
विपन्नञ्च = ______ + ______
परसवर्णसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-
क | ख |
सम्पन्तम् | प्रविशन्तीभि: |
ध्वस्तभवनेषु | सुचिरेणैव |
निस्सरन्तीभि: | विपन्नम् |
निर्माय | नवनिर्मितभवनेषु |
क्षणेनैव | विनाश्य |
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हसन् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)
पाठात् विचित्य समस्तपदानि लिखत-
दारुणा च सा विभीषिका – ______
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् राष्ट्र तस्मिन् – ______
विसर्गसन्धिनियमानुसारम्
______ = विस्फोटैः + अपि