Advertisements
Advertisements
प्रश्न
केषां विस्फोटैरपि भूकम्पो जायते?
उत्तर
ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।
APPEARS IN
संबंधित प्रश्न
कीदृशानि भवनानि धाराशायीनि जातानि?
कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते
समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
भूकम्पविभीषिका कच्छनपदं विनष्टं ______ । (कृ + क्तवतु + ङीप)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
परसवर्णसन्धिनियमानुसारम्
विपन्नञ्च = ______ + ______
परसवर्णसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-
क | ख |
पर्याकुलम् | नष्टा: |
विशीर्णा: | क्रोधयुक्ताम् |
उद्गिरन्तः | संत्रोट्य |
विदार्य | व्याकुलम् |
प्रकुपिताम् | प्रकटवन्तः |
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हसन् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हतः – ______ + ______
पाठात् विचित्य समस्तपदानि लिखत-
प्राक्तने च तस्मिन् युगे – ______
विसर्गसन्धिनियमानुसारम्
______ = भूकम्पः + जायत