Advertisements
Advertisements
प्रश्न
कीदृशानि भवनानि धाराशायीनि जातानि?
उत्तर
बहुभूमिकानि।
APPEARS IN
संबंधित प्रश्न
कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?
कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते
समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
समग्रं विश्वं कै: आतंकित: दृश्यते?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
परसवर्णसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-
क | ख |
सम्पन्तम् | प्रविशन्तीभि: |
ध्वस्तभवनेषु | सुचिरेणैव |
निस्सरन्तीभि: | विपन्नम् |
निर्माय | नवनिर्मितभवनेषु |
क्षणेनैव | विनाश्य |
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-
क | ख |
पर्याकुलम् | नष्टा: |
विशीर्णा: | क्रोधयुक्ताम् |
उद्गिरन्तः | संत्रोट्य |
विदार्य | व्याकुलम् |
प्रकुपिताम् | प्रकटवन्तः |
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
धृतवान् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हसन् – ______ + ______
पाठात् विचित्य समस्तपदानि लिखत-
दारुणा च सा विभीषिका – ______
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् राष्ट्र तस्मिन् – ______
विसर्गसन्धिनियमानुसारम्
______ = विस्फोटैः + अपि
विसर्गसन्धिनियमानुसारम्
सहस्रशोऽन्ये = ______ + अन्ये
विसर्गसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______