मराठी

विसर्गसन्धिनियमानुसारम् वामनकल्प एव = ______ + ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

विसर्गसन्धिनियमानुसारम्

वामनकल्प एव = ______ + ______

रिकाम्या जागा भरा

उत्तर

वामनकल्प एव = वामनकल्पः + एव

shaalaa.com
भूकम्पविभीषिका
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: भूकम्पविभीषिका - अभ्यासः [पृष्ठ ८७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 10 भूकम्पविभीषिका
अभ्यासः | Q 6. (आ) (च) | पृष्ठ ८७

संबंधित प्रश्‍न

कस्य उपशमनस्य स्थिरोपायः नास्ति?


समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?


भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?


समग्रं विश्वं कै: आतंकित: दृश्यते?


 केषां विस्फोटैरपि भूकम्पो जायते?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)


परसवर्णसन्धिनियमानुसारम्

किञ्च = ______ + च


 परसवर्णसन्धिनियमानुसारम्

 ______ = नगरम् + तु


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हसन् – ______ + ______


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हतः – ______ + ______


पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______


पाठात् विचित्य समस्तपदानि लिखत-

ध्वस्तेषु च तेषु भवनेषु – ______


विसर्गसन्धिनियमानुसारम्

शिशवस्तु = ______ + ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×