Advertisements
Advertisements
प्रश्न
समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
उत्तर
समस्त राष्ट्र नृत्य-गीतवादित्राणाम् उल्लासे मग्नम् आसीत्।
APPEARS IN
संबंधित प्रश्न
कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?
कस्य उपशमनस्य स्थिरोपायः नास्ति?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।
‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
परसवर्णसन्धिनियमानुसारम्
किञ्च = ______ + च
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हसन् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
विशीर्णा – वि + शृ + क्त + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हतः – ______ + ______
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पन – ______
पाठात् विचित्य समस्तपदानि लिखत-
ध्वस्तेषु च तेषु भवनेषु – ______
विसर्गसन्धिनियमानुसारम्
______ = विस्फोटैः + अपि
विसर्गसन्धिनियमानुसारम्
______ = भूकम्पः + जायत
विसर्गसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______