मराठी

‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत। - Sanskrit

Advertisements
Advertisements

प्रश्न

‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।

थोडक्यात उत्तर

उत्तर

  1. भूकम्पधरायाः विनाशलौली भवति।
  2. यदा धरायाः अन्तः स्थितासु शिलासु संघर्षणं भवति तदा भूकम्प: जायते।
  3. भूकस्पेन अपरिमित लावाराः धरातलात् निर्गत्य नदीवेगेन प्रवहन्तः ग्रामेषु नगरेषु वा महाविनाशं कुर्वन्ति।
  4. अतः अस्माभिः प्रकृतेः विरुद्धानि कार्याणि न करणीयानि।
  5. बहुभूमिक भवननिर्माणं नदीतटं बन्धान्, वृक्षाणां कर्तनम् का न करणीयम्।
shaalaa.com
भूकम्पविभीषिका
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: भूकम्पविभीषिका - अभ्यासः [पृष्ठ ८६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 10 भूकम्पविभीषिका
अभ्यासः | Q 4 | पृष्ठ ८६

संबंधित प्रश्‍न

कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?


कीदृशानि भवनानि धाराशायीनि जातानि?


दुर्वार-जलधाराभिः किम् उपस्थितम्?


कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते


समग्रं विश्वं कै: आतंकित: दृश्यते?


 केषां विस्फोटैरपि भूकम्पो जायते?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।


परसवर्णसन्धिनियमानुसारम्

______ = किम + नु


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-

सम्पन्तम्‌ प्रविशन्तीभि:
ध्वस्तभवनेषु सुचिरेणैव
निस्सरन्तीभि: विपन्नम्‌
निर्माय नवनिर्मितभवनेषु
क्षणेनैव विनाश्य

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् कम्पन – ______


पाठात् विचित्य समस्तपदानि लिखत-

ध्वस्तेषु च तेषु भवनेषु – ______


पाठात् विचित्य समस्तपदानि लिखत-

प्राक्तने च तस्मिन् युगे – ______


विसर्गसन्धिनियमानुसारम्

______ = विस्फोटैः + अपि


 विसर्गसन्धिनियमानुसारम्

विचित्रोऽयम् = विचित्र: + ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×