Advertisements
Advertisements
प्रश्न
कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते
उत्तर
विविशाः।
APPEARS IN
संबंधित प्रश्न
दुर्वार-जलधाराभिः किम् उपस्थितम्?
कस्य उपशमनस्य स्थिरोपायः नास्ति?
समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
पृथिव्याः स्खलनात्जा किं यते?
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
परसवर्णसन्धिनियमानुसारम्
______ = नगरम् + तु
परसवर्णसन्धिनियमानुसारम्
______ = किम + नु
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
धृतवान् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हसन् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
विशीर्णा – वि + शृ + क्त + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पन – ______
पाठात् विचित्य समस्तपदानि लिखत-
दारुणा च सा विभीषिका – ______
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् राष्ट्र तस्मिन् – ______
विसर्गसन्धिनियमानुसारम्
______ = विस्फोटैः + अपि
विसर्गसन्धिनियमानुसारम्
______ = भूकम्पः + जायत