मराठी

परसवर्णसन्धिनियमानुसारम् ______ = नगरम् + तु - Sanskrit

Advertisements
Advertisements

प्रश्न

 परसवर्णसन्धिनियमानुसारम्

 ______ = नगरम् + तु

रिकाम्या जागा भरा

उत्तर

नगरन्तु = नगरम् + तु

shaalaa.com
भूकम्पविभीषिका
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: भूकम्पविभीषिका - अभ्यासः [पृष्ठ ८७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 10 भूकम्पविभीषिका
अभ्यासः | Q 6. (अ) (ख) | पृष्ठ ८७

संबंधित प्रश्‍न

कीदृशानि भवनानि धाराशायीनि जातानि?


कस्य उपशमनस्य स्थिरोपायः नास्ति?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।


‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)


 परसवर्णसन्धिनियमानुसारम्

भुजनगरन्तु = ______ + ______


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हसन् – ______ + ______


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

विशीर्णा – वि + शृ + क्त + ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् कम्पन – ______


पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______


पाठात् विचित्य समस्तपदानि लिखत-

ध्वस्तेषु च तेषु भवनेषु – ______


विसर्गसन्धिनियमानुसारम्

शिशवस्तु = ______ + ______


विसर्गसन्धिनियमानुसारम्

सहस्रशोऽन्ये = ______ + अन्ये


 विसर्गसन्धिनियमानुसारम्

विचित्रोऽयम् = विचित्र: + ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×