मराठी

पाठात् विचित्य समस्तपदानि लिखत- दारुणा च सा विभीषिका – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______

रिकाम्या जागा भरा

उत्तर

दारुणा च सा विभीषिका –  दारुणविभीषिका

shaalaa.com
भूकम्पविभीषिका
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: भूकम्पविभीषिका - अभ्यासः [पृष्ठ ८८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 10 भूकम्पविभीषिका
अभ्यासः | Q 8. (आ) 2. | पृष्ठ ८८

संबंधित प्रश्‍न

दुर्वार-जलधाराभिः किम् उपस्थितम्?


कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते


पृथिव्याः स्खलनात्जा किं यते?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)


परसवर्णसन्धिनियमानुसारम्

______ = किम + नु


परसवर्णसन्धिनियमानुसारम्

वामनकल्प एव = ______ + ______


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-

सम्पन्तम्‌ प्रविशन्तीभि:
ध्वस्तभवनेषु सुचिरेणैव
निस्सरन्तीभि: विपन्नम्‌
निर्माय नवनिर्मितभवनेषु
क्षणेनैव विनाश्य

पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् कम्पन – ______


पाठात् विचित्य समस्तपदानि लिखत-

ध्वस्तेषु च तेषु भवनेषु – ______


पाठात् विचित्य समस्तपदानि लिखत-

प्राक्तने च तस्मिन् युगे – ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् राष्ट्र तस्मिन् – ______


विसर्गसन्धिनियमानुसारम्

शिशवस्तु = ______ + ______


विसर्गसन्धिनियमानुसारम्

______ = विस्फोटैः + अपि


 विसर्गसन्धिनियमानुसारम्

विचित्रोऽयम् = विचित्र: + ______


विसर्गसन्धिनियमानुसारम्

वामनकल्प एव = ______ + ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×