Advertisements
Advertisements
प्रश्न
पाठात् विचित्य समस्तपदानि लिखत-
दारुणा च सा विभीषिका – ______
उत्तर
दारुणा च सा विभीषिका – दारुणविभीषिका
APPEARS IN
संबंधित प्रश्न
दुर्वार-जलधाराभिः किम् उपस्थितम्?
कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते
पृथिव्याः स्खलनात्जा किं यते?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
परसवर्णसन्धिनियमानुसारम्
______ = किम + नु
परसवर्णसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-
क | ख |
सम्पन्तम् | प्रविशन्तीभि: |
ध्वस्तभवनेषु | सुचिरेणैव |
निस्सरन्तीभि: | विपन्नम् |
निर्माय | नवनिर्मितभवनेषु |
क्षणेनैव | विनाश्य |
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पन – ______
पाठात् विचित्य समस्तपदानि लिखत-
ध्वस्तेषु च तेषु भवनेषु – ______
पाठात् विचित्य समस्तपदानि लिखत-
प्राक्तने च तस्मिन् युगे – ______
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् राष्ट्र तस्मिन् – ______
विसर्गसन्धिनियमानुसारम्
शिशवस्तु = ______ + ______
विसर्गसन्धिनियमानुसारम्
______ = विस्फोटैः + अपि
विसर्गसन्धिनियमानुसारम्
विचित्रोऽयम् = विचित्र: + ______
विसर्गसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______