Advertisements
Advertisements
प्रश्न
परसवर्णसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______
उत्तर
वामनकल्प एव = वामनकल्पः + एव
APPEARS IN
संबंधित प्रश्न
कीदृशानि भवनानि धाराशायीनि जातानि?
समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?
पृथिव्याः स्खलनात्जा किं यते?
समग्रं विश्वं कै: आतंकित: दृश्यते?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
परसवर्णसन्धिनियमानुसारम्
______ = नगरम् + तु
परसवर्णसन्धिनियमानुसारम्
विपन्नञ्च = ______ + ______
परसवर्णसन्धिनियमानुसारम्
______ = किम + नु
परसवर्णसन्धिनियमानुसारम्
भुजनगरन्तु = ______ + ______
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-
क | ख |
सम्पन्तम् | प्रविशन्तीभि: |
ध्वस्तभवनेषु | सुचिरेणैव |
निस्सरन्तीभि: | विपन्नम् |
निर्माय | नवनिर्मितभवनेषु |
क्षणेनैव | विनाश्य |
पाठात् विचित्य समस्तपदानि लिखत-
दारुणा च सा विभीषिका – ______
पाठात् विचित्य समस्तपदानि लिखत-
ध्वस्तेषु च तेषु भवनेषु – ______
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् राष्ट्र तस्मिन् – ______
विसर्गसन्धिनियमानुसारम्
______ = भूकम्पः + जायत
विसर्गसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______