मराठी

समग्रं विश्वं कै: आतंकित: दृश्यते? - Sanskrit

Advertisements
Advertisements

प्रश्न

समग्रं विश्वं कै: आतंकित: दृश्यते?

एका वाक्यात उत्तर

उत्तर

समग्र विश्वः प्राकृतिक (दैवीय) आपदाभिः आतंकित: दृश्यते।

shaalaa.com
भूकम्पविभीषिका
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: भूकम्पविभीषिका - अभ्यासः [पृष्ठ ८६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 10 भूकम्पविभीषिका
अभ्यासः | Q 2. (घ) | पृष्ठ ८६

संबंधित प्रश्‍न

कीदृशानि भवनानि धाराशायीनि जातानि?


पृथिव्याः स्खलनात्जा किं यते?


 केषां विस्फोटैरपि भूकम्पो जायते?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

भूकम्पविभीषिका कच्छनपदं विनष्टं ______ ।  (कृ + क्तवतु + ङीप)


परसवर्णसन्धिनियमानुसारम्

______ = किम + नु


परसवर्णसन्धिनियमानुसारम्

वामनकल्प एव = ______ + ______


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-

पर्याकुलम्‌ नष्टा:
विशीर्णा: क्रोधयुक्ताम्‌
उद्गिरन्तः संत्रोट्य
विदार्य व्याकुलम्‌
प्रकुपिताम्‌ प्रकटवन्तः

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हसन् – ______ + ______


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

विशीर्णा – वि + शृ + क्त + ______


पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् राष्ट्र तस्मिन् – ______


विसर्गसन्धिनियमानुसारम्

______ = विस्फोटैः + अपि


विसर्गसन्धिनियमानुसारम्

सहस्रशोऽन्ये = ______ + अन्ये


विसर्गसन्धिनियमानुसारम्

______ = भूकम्पः + जायत


विसर्गसन्धिनियमानुसारम्

वामनकल्प एव = ______ + ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×