English

समग्रं विश्वं कै: आतंकित: दृश्यते? - Sanskrit

Advertisements
Advertisements

Question

समग्रं विश्वं कै: आतंकित: दृश्यते?

One Line Answer

Solution

समग्र विश्वः प्राकृतिक (दैवीय) आपदाभिः आतंकित: दृश्यते।

shaalaa.com
भूकम्पविभीषिका
  Is there an error in this question or solution?
Chapter 10: भूकम्पविभीषिका - अभ्यासः [Page 86]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 10 भूकम्पविभीषिका
अभ्यासः | Q 2. (घ) | Page 86

RELATED QUESTIONS

कीदृशानि भवनानि धाराशायीनि जातानि?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।


‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)


परसवर्णसन्धिनियमानुसारम्

किञ्च = ______ + च


 परसवर्णसन्धिनियमानुसारम्

 ______ = नगरम् + तु


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-

पर्याकुलम्‌ नष्टा:
विशीर्णा: क्रोधयुक्ताम्‌
उद्गिरन्तः संत्रोट्य
विदार्य व्याकुलम्‌
प्रकुपिताम्‌ प्रकटवन्तः

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)


पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______


विसर्गसन्धिनियमानुसारम्

______ = विस्फोटैः + अपि


विसर्गसन्धिनियमानुसारम्

सहस्रशोऽन्ये = ______ + अन्ये


 विसर्गसन्धिनियमानुसारम्

विचित्रोऽयम् = विचित्र: + ______


विसर्गसन्धिनियमानुसारम्

______ = भूकम्पः + जायत


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×