English

‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-पर्याकुलम्‌, विशीर्णा:, उद्गिरन्तः, विदार्य, प्रकुपिताम्‌, नष्टा:, क्रोधयुक्ताम्‌, संत्रोट्य, व्याकुलम्‌, प्रकटवन्तः - Sanskrit

Advertisements
Advertisements

Question

‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-

पर्याकुलम्‌ नष्टा:
विशीर्णा: क्रोधयुक्ताम्‌
उद्गिरन्तः संत्रोट्य
विदार्य व्याकुलम्‌
प्रकुपिताम्‌ प्रकटवन्तः
Match the Columns

Solution

पर्याकुलम्‌  व्याकुलम्‌
विशीर्णा: नष्टा: 
उद्गिरन्तः  प्रकटवन्तः 
विदार्य संत्रोट्य
प्रकुपिताम्‌ क्रोधयुक्ताम्‌
shaalaa.com
भूकम्पविभीषिका
  Is there an error in this question or solution?
Chapter 10: भूकम्पविभीषिका - अभ्यासः [Page 88]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 10 भूकम्पविभीषिका
अभ्यासः | Q 7. (आ) | Page 88

RELATED QUESTIONS

कीदृशानि भवनानि धाराशायीनि जातानि?


कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते


समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?


 केषां विस्फोटैरपि भूकम्पो जायते?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।


‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)


परसवर्णसन्धिनियमानुसारम्

______ = किम + नु


 परसवर्णसन्धिनियमानुसारम्

भुजनगरन्तु = ______ + ______


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

धृतवान् – ______ + ______


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् कम्पन – ______


पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् राष्ट्र तस्मिन् – ______


विसर्गसन्धिनियमानुसारम्

शिशवस्तु = ______ + ______


विसर्गसन्धिनियमानुसारम्

______ = विस्फोटैः + अपि


विसर्गसन्धिनियमानुसारम्

सहस्रशोऽन्ये = ______ + अन्ये


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×