English

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत- यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री) धृतवान् – ______ + ______ - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

धृतवान् – ______ + ______

Fill in the Blanks

Solution

धृतवान् – धृ + क्तवतु

shaalaa.com
भूकम्पविभीषिका
  Is there an error in this question or solution?
Chapter 10: भूकम्पविभीषिका - अभ्यासः [Page 88]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 10 भूकम्पविभीषिका
अभ्यासः | Q 8.(अ) 1. | Page 88

RELATED QUESTIONS

दुर्वार-जलधाराभिः किम् उपस्थितम्?


कस्य उपशमनस्य स्थिरोपायः नास्ति?


कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते


भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?


पृथिव्याः स्खलनात्जा किं यते?


समग्रं विश्वं कै: आतंकित: दृश्यते?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।


‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

भूकम्पविभीषिका कच्छनपदं विनष्टं ______ ।  (कृ + क्तवतु + ङीप)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)


 परसवर्णसन्धिनियमानुसारम्

 ______ = नगरम् + तु


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-

पर्याकुलम्‌ नष्टा:
विशीर्णा: क्रोधयुक्ताम्‌
उद्गिरन्तः संत्रोट्य
विदार्य व्याकुलम्‌
प्रकुपिताम्‌ प्रकटवन्तः

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हतः – ______ + ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् कम्पन – ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् राष्ट्र तस्मिन् – ______


विसर्गसन्धिनियमानुसारम्

सहस्रशोऽन्ये = ______ + अन्ये


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×