Advertisements
Advertisements
प्रश्न
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
भूकम्पविभीषिका कच्छनपदं विनष्टं ______ । (कृ + क्तवतु + ङीप)
उत्तर
भूकम्पविभीषिका कच्छनपदं विनष्टं कृतवती।
APPEARS IN
संबंधित प्रश्न
कीदृशानि भवनानि धाराशायीनि जातानि?
कस्य उपशमनस्य स्थिरोपायः नास्ति?
कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते
समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
समग्रं विश्वं कै: आतंकित: दृश्यते?
केषां विस्फोटैरपि भूकम्पो जायते?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
परसवर्णसन्धिनियमानुसारम्
किञ्च = ______ + च
परसवर्णसन्धिनियमानुसारम्
______ = नगरम् + तु
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हसन् – ______ + ______
पाठात् विचित्य समस्तपदानि लिखत-
दारुणा च सा विभीषिका – ______
पाठात् विचित्य समस्तपदानि लिखत-
ध्वस्तेषु च तेषु भवनेषु – ______
विसर्गसन्धिनियमानुसारम्
विचित्रोऽयम् = विचित्र: + ______
विसर्गसन्धिनियमानुसारम्
______ = भूकम्पः + जायत