Advertisements
Advertisements
प्रश्न
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)
उत्तर
क्षणेनैव प्राणिनः गृहविहीनाः अभवन् ।
APPEARS IN
संबंधित प्रश्न
कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?
दुर्वार-जलधाराभिः किम् उपस्थितम्?
कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते
भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?
पृथिव्याः स्खलनात्जा किं यते?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
भूकम्पविभीषिका कच्छनपदं विनष्टं ______ । (कृ + क्तवतु + ङीप)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
परसवर्णसन्धिनियमानुसारम्
किञ्च = ______ + च
परसवर्णसन्धिनियमानुसारम्
______ = किम + नु
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
धृतवान् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हसन् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
विशीर्णा – वि + शृ + क्त + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हतः – ______ + ______
पाठात् विचित्य समस्तपदानि लिखत-
प्राक्तने च तस्मिन् युगे – ______
विसर्गसन्धिनियमानुसारम्
शिशवस्तु = ______ + ______
विसर्गसन्धिनियमानुसारम्
विचित्रोऽयम् = विचित्र: + ______