Advertisements
Advertisements
प्रश्न
परसवर्णसन्धिनियमानुसारम्
किञ्च = ______ + च
उत्तर
किञ्च = किम् + च
APPEARS IN
संबंधित प्रश्न
कीदृशानि भवनानि धाराशायीनि जातानि?
दुर्वार-जलधाराभिः किम् उपस्थितम्?
कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते
केषां विस्फोटैरपि भूकम्पो जायते?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)
परसवर्णसन्धिनियमानुसारम्
______ = नगरम् + तु
परसवर्णसन्धिनियमानुसारम्
विपन्नञ्च = ______ + ______
परसवर्णसन्धिनियमानुसारम्
______ = किम + नु
परसवर्णसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हसन् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पन – ______
पाठात् विचित्य समस्तपदानि लिखत-
ध्वस्तेषु च तेषु भवनेषु – ______
पाठात् विचित्य समस्तपदानि लिखत-
प्राक्तने च तस्मिन् युगे – ______
विसर्गसन्धिनियमानुसारम्
शिशवस्तु = ______ + ______
विसर्गसन्धिनियमानुसारम्
______ = भूकम्पः + जायत