Advertisements
Advertisements
प्रश्न
परसवर्णसन्धिनियमानुसारम्
किञ्च = ______ + च
उत्तर
किञ्च = किम् + च
APPEARS IN
संबंधित प्रश्न
दुर्वार-जलधाराभिः किम् उपस्थितम्?
कस्य उपशमनस्य स्थिरोपायः नास्ति?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।
‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
भूकम्पविभीषिका कच्छनपदं विनष्टं ______ । (कृ + क्तवतु + ङीप)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
परसवर्णसन्धिनियमानुसारम्
भुजनगरन्तु = ______ + ______
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-
क | ख |
पर्याकुलम् | नष्टा: |
विशीर्णा: | क्रोधयुक्ताम् |
उद्गिरन्तः | संत्रोट्य |
विदार्य | व्याकुलम् |
प्रकुपिताम् | प्रकटवन्तः |
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
विशीर्णा – वि + शृ + क्त + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हतः – ______ + ______
विसर्गसन्धिनियमानुसारम्
शिशवस्तु = ______ + ______
विसर्गसन्धिनियमानुसारम्
सहस्रशोऽन्ये = ______ + अन्ये
विसर्गसन्धिनियमानुसारम्
विचित्रोऽयम् = विचित्र: + ______
विसर्गसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______