हिंदी

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत- यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री) प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री) - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)

रिक्त स्थान भरें

उत्तर

प्रचलन्ती – प्र + चल् + शतृ + डीप् (स्त्री)

shaalaa.com
भूकम्पविभीषिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: भूकम्पविभीषिका - अभ्यासः [पृष्ठ ८८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 10 भूकम्पविभीषिका
अभ्यासः | Q 8.(अ) 4. | पृष्ठ ८८

संबंधित प्रश्न

कीदृशानि भवनानि धाराशायीनि जातानि?


कस्य उपशमनस्य स्थिरोपायः नास्ति?


समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?


भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?


समग्रं विश्वं कै: आतंकित: दृश्यते?


 केषां विस्फोटैरपि भूकम्पो जायते?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-

सम्पन्तम्‌ प्रविशन्तीभि:
ध्वस्तभवनेषु सुचिरेणैव
निस्सरन्तीभि: विपन्नम्‌
निर्माय नवनिर्मितभवनेषु
क्षणेनैव विनाश्य

‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-

पर्याकुलम्‌ नष्टा:
विशीर्णा: क्रोधयुक्ताम्‌
उद्गिरन्तः संत्रोट्य
विदार्य व्याकुलम्‌
प्रकुपिताम्‌ प्रकटवन्तः

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

धृतवान् – ______ + ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् कम्पन – ______


पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______


पाठात् विचित्य समस्तपदानि लिखत-

ध्वस्तेषु च तेषु भवनेषु – ______


पाठात् विचित्य समस्तपदानि लिखत-

प्राक्तने च तस्मिन् युगे – ______


विसर्गसन्धिनियमानुसारम्

______ = विस्फोटैः + अपि


विसर्गसन्धिनियमानुसारम्

सहस्रशोऽन्ये = ______ + अन्ये


विसर्गसन्धिनियमानुसारम्

______ = भूकम्पः + जायत


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×