Advertisements
Advertisements
प्रश्न
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
उत्तर
नदीवेगेन ग्रामाः तदुदरे समाविशेयुः।
APPEARS IN
संबंधित प्रश्न
भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
परसवर्णसन्धिनियमानुसारम्
किञ्च = ______ + च
परसवर्णसन्धिनियमानुसारम्
विपन्नञ्च = ______ + ______
परसवर्णसन्धिनियमानुसारम्
______ = किम + नु
परसवर्णसन्धिनियमानुसारम्
भुजनगरन्तु = ______ + ______
परसवर्णसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
धृतवान् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
विशीर्णा – वि + शृ + क्त + ______
पाठात् विचित्य समस्तपदानि लिखत-
दारुणा च सा विभीषिका – ______
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् राष्ट्र तस्मिन् – ______
विसर्गसन्धिनियमानुसारम्
शिशवस्तु = ______ + ______
विसर्गसन्धिनियमानुसारम्
______ = भूकम्पः + जायत
विसर्गसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______