हिंदी

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत- वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।

एक पंक्ति में उत्तर

उत्तर

के कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते?

shaalaa.com
भूकम्पविभीषिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: भूकम्पविभीषिका - अभ्यासः [पृष्ठ ८६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 10 भूकम्पविभीषिका
अभ्यासः | Q 3. (ख) | पृष्ठ ८६

संबंधित प्रश्न

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।


‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)


परसवर्णसन्धिनियमानुसारम्

किञ्च = ______ + च


परसवर्णसन्धिनियमानुसारम्

______ = किम + नु


 परसवर्णसन्धिनियमानुसारम्

भुजनगरन्तु = ______ + ______


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-

सम्पन्तम्‌ प्रविशन्तीभि:
ध्वस्तभवनेषु सुचिरेणैव
निस्सरन्तीभि: विपन्नम्‌
निर्माय नवनिर्मितभवनेषु
क्षणेनैव विनाश्य

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

विशीर्णा – वि + शृ + क्त + ______


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हतः – ______ + ______


पाठात् विचित्य समस्तपदानि लिखत-

ध्वस्तेषु च तेषु भवनेषु – ______


पाठात् विचित्य समस्तपदानि लिखत-

प्राक्तने च तस्मिन् युगे – ______


विसर्गसन्धिनियमानुसारम्

सहस्रशोऽन्ये = ______ + अन्ये


 विसर्गसन्धिनियमानुसारम्

विचित्रोऽयम् = विचित्र: + ______


विसर्गसन्धिनियमानुसारम्

______ = भूकम्पः + जायत


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×