हिंदी

कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे) - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)

रिक्त स्थान भरें

उत्तर

समग्रं भारतं उल्लासे मग्नः अस्ति

shaalaa.com
भूकम्पविभीषिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: भूकम्पविभीषिका - अभ्यासः [पृष्ठ ८६]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 10 भूकम्पविभीषिका
अभ्यासः | Q 5. (क) | पृष्ठ ८६

संबंधित प्रश्न

कीदृशानि भवनानि धाराशायीनि जातानि?


कस्य उपशमनस्य स्थिरोपायः नास्ति?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

भूकम्पविभीषिका कच्छनपदं विनष्टं ______ ।  (कृ + क्तवतु + ङीप)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)


परसवर्णसन्धिनियमानुसारम्

किञ्च = ______ + च


परसवर्णसन्धिनियमानुसारम्

विपन्नञ्च = ______ + ______


 परसवर्णसन्धिनियमानुसारम्

भुजनगरन्तु = ______ + ______


परसवर्णसन्धिनियमानुसारम्

वामनकल्प एव = ______ + ______


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-

सम्पन्तम्‌ प्रविशन्तीभि:
ध्वस्तभवनेषु सुचिरेणैव
निस्सरन्तीभि: विपन्नम्‌
निर्माय नवनिर्मितभवनेषु
क्षणेनैव विनाश्य

‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-

पर्याकुलम्‌ नष्टा:
विशीर्णा: क्रोधयुक्ताम्‌
उद्गिरन्तः संत्रोट्य
विदार्य व्याकुलम्‌
प्रकुपिताम्‌ प्रकटवन्तः

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हसन् – ______ + ______


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)


पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______


पाठात् विचित्य समस्तपदानि लिखत-

ध्वस्तेषु च तेषु भवनेषु – ______


 विसर्गसन्धिनियमानुसारम्

विचित्रोऽयम् = विचित्र: + ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×