Advertisements
Advertisements
प्रश्न
पाठात् विचित्य समस्तपदानि लिखत-
दारुणा च सा विभीषिका – ______
उत्तर
दारुणा च सा विभीषिका – दारुणविभीषिका
APPEARS IN
संबंधित प्रश्न
भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?
पृथिव्याः स्खलनात्जा किं यते?
केषां विस्फोटैरपि भूकम्पो जायते?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
भूकम्पविभीषिका कच्छनपदं विनष्टं ______ । (कृ + क्तवतु + ङीप)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
परसवर्णसन्धिनियमानुसारम्
______ = किम + नु
परसवर्णसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-
क | ख |
सम्पन्तम् | प्रविशन्तीभि: |
ध्वस्तभवनेषु | सुचिरेणैव |
निस्सरन्तीभि: | विपन्नम् |
निर्माय | नवनिर्मितभवनेषु |
क्षणेनैव | विनाश्य |
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-
क | ख |
पर्याकुलम् | नष्टा: |
विशीर्णा: | क्रोधयुक्ताम् |
उद्गिरन्तः | संत्रोट्य |
विदार्य | व्याकुलम् |
प्रकुपिताम् | प्रकटवन्तः |
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
हतः – ______ + ______
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पन – ______
विसर्गसन्धिनियमानुसारम्
शिशवस्तु = ______ + ______
विसर्गसन्धिनियमानुसारम्
सहस्रशोऽन्ये = ______ + अन्ये
विसर्गसन्धिनियमानुसारम्
______ = भूकम्पः + जायत