हिंदी

पाठात् विचित्य समस्तपदानि लिखत- दारुणा च सा विभीषिका – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______

रिक्त स्थान भरें

उत्तर

दारुणा च सा विभीषिका –  दारुणविभीषिका

shaalaa.com
भूकम्पविभीषिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: भूकम्पविभीषिका - अभ्यासः [पृष्ठ ८८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 10 भूकम्पविभीषिका
अभ्यासः | Q 8. (आ) 2. | पृष्ठ ८८

संबंधित प्रश्न

भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?


पृथिव्याः स्खलनात्जा किं यते?


 केषां विस्फोटैरपि भूकम्पो जायते?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।


‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

भूकम्पविभीषिका कच्छनपदं विनष्टं ______ ।  (कृ + क्तवतु + ङीप)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)


परसवर्णसन्धिनियमानुसारम्

______ = किम + नु


परसवर्णसन्धिनियमानुसारम्

वामनकल्प एव = ______ + ______


‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-

सम्पन्तम्‌ प्रविशन्तीभि:
ध्वस्तभवनेषु सुचिरेणैव
निस्सरन्तीभि: विपन्नम्‌
निर्माय नवनिर्मितभवनेषु
क्षणेनैव विनाश्य

‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-

पर्याकुलम्‌ नष्टा:
विशीर्णा: क्रोधयुक्ताम्‌
उद्गिरन्तः संत्रोट्य
विदार्य व्याकुलम्‌
प्रकुपिताम्‌ प्रकटवन्तः

उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

हतः – ______ + ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् कम्पन – ______


विसर्गसन्धिनियमानुसारम्

शिशवस्तु = ______ + ______


विसर्गसन्धिनियमानुसारम्

सहस्रशोऽन्ये = ______ + अन्ये


विसर्गसन्धिनियमानुसारम्

______ = भूकम्पः + जायत


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×