हिंदी

विसर्गसन्धिनियमानुसारम् सहस्रशोऽन्ये = _________ + अन्ये - Sanskrit

Advertisements
Advertisements

प्रश्न

विसर्गसन्धिनियमानुसारम्

सहस्रशोऽन्ये = ______ + अन्ये

रिक्त स्थान भरें

उत्तर

सहस्रशोऽन्ये = सहस्रशः + अन्ये

shaalaa.com
भूकम्पविभीषिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: भूकम्पविभीषिका - अभ्यासः [पृष्ठ ८७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 10 भूकम्पविभीषिका
अभ्यासः | Q 6. (आ) (ग) | पृष्ठ ८७

संबंधित प्रश्न

कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?


कीदृशानि भवनानि धाराशायीनि जातानि?


समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।


कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ______ । (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)


परसवर्णसन्धिनियमानुसारम्

विपन्नञ्च = ______ + ______


परसवर्णसन्धिनियमानुसारम्

______ = किम + नु


उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)

धृतवान् – ______ + ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् कम्पन – ______


पाठात् विचित्य समस्तपदानि लिखत-

दारुणा च सा विभीषिका – ______


पाठात् विचित्य समस्तपदानि लिखत-

महत् च तत् राष्ट्र तस्मिन् – ______


विसर्गसन्धिनियमानुसारम्

शिशवस्तु = ______ + ______


विसर्गसन्धिनियमानुसारम्

______ = विस्फोटैः + अपि


विसर्गसन्धिनियमानुसारम्

______ = भूकम्पः + जायत


विसर्गसन्धिनियमानुसारम्

वामनकल्प एव = ______ + ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×