Advertisements
Advertisements
प्रश्न
परसवर्णसन्धिनियमानुसारम्
______ = किम + नु
उत्तर
किन्नु = किम + नु
APPEARS IN
संबंधित प्रश्न
कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?
कीदृशानि भवनानि धाराशायीनि जातानि?
दुर्वार-जलधाराभिः किम् उपस्थितम्?
समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
समग्रं विश्वं कै: आतंकित: दृश्यते?
केषां विस्फोटैरपि भूकम्पो जायते?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
नदीवेगेन ग्रामाः तदुदरे ______ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)
परसवर्णसन्धिनियमानुसारम्
______ = नगरम् + तु
परसवर्णसन्धिनियमानुसारम्
विपन्नञ्च = ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
धृतवान् – ______ + ______
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
विशीर्णा – वि + शृ + क्त + ______
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् राष्ट्र तस्मिन् – ______
विसर्गसन्धिनियमानुसारम्
शिशवस्तु = ______ + ______
विसर्गसन्धिनियमानुसारम्
______ = भूकम्पः + जायत
विसर्गसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______