Advertisements
Advertisements
प्रश्न
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
मानवाः ______ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
उत्तर
मानवाः पृच्छन्ति यत् बहुभूमिकभवननिर्माणं करणीयम् न वा?
APPEARS IN
संबंधित प्रश्न
कस्य उपशमनस्य स्थिरोपायः नास्ति?
कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते
समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?
केषां विस्फोटैरपि भूकम्पो जायते?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
समग्रं भारतं उल्लासे मग्नः ______ । (अस् + लट् लकारे)
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
क्षणेनैव प्राणिनः गृहविहीनाः ______ ।(भू + लङ, प्रथमः पुरुषः बहुवचनम्)
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-
क | ख |
पर्याकुलम् | नष्टा: |
विशीर्णा: | क्रोधयुक्ताम् |
उद्गिरन्तः | संत्रोट्य |
विदार्य | व्याकुलम् |
प्रकुपिताम् | प्रकटवन्तः |
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
प्रचलन्ती – ______ + ______ + शतृ + डीप् (स्त्री)
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पन – ______
पाठात् विचित्य समस्तपदानि लिखत-
ध्वस्तेषु च तेषु भवनेषु – ______
पाठात् विचित्य समस्तपदानि लिखत-
प्राक्तने च तस्मिन् युगे – ______
विसर्गसन्धिनियमानुसारम्
______ = विस्फोटैः + अपि
विसर्गसन्धिनियमानुसारम्
सहस्रशोऽन्ये = ______ + अन्ये
विसर्गसन्धिनियमानुसारम्
विचित्रोऽयम् = विचित्र: + ______
विसर्गसन्धिनियमानुसारम्
वामनकल्प एव = ______ + ______