मराठी

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 12 - अन्योक्तयः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 12 - अन्योक्तयः - Shaalaa.com
Advertisements

Solutions for Chapter 12: अन्योक्तयः

Below listed, you can find solutions for Chapter 12 of CBSE NCERT for Sanskrit - Shemushi Class 10.


अभ्यासः
अभ्यासः [Pages 103 - 105]

NCERT solutions for Sanskrit - Shemushi Class 10 12 अन्योक्तयः अभ्यासः [Pages 103 - 105]

एकापलेन उपर लिखत-

अभ्यासः | Q 1. (क) | Page 103

कस्य शोभा एकेन राजहंसेन भवति?

अभ्यासः | Q 1. (ख) | Page 103

सरसः तीरे के वसन्ति?

अभ्यासः | Q 1. (ग) | Page 103

 कः पिपासितः म्रियते?

अभ्यासः | Q 1. (घ) | Page 103

के रसालमुकुलानि समाश्रयन्ते?

अभ्यासः | Q 1. (ङ) | Page 103

अम्भोदाः कुत्र सन्ति?

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

अभ्यासः | Q 2. (क) | Page 103

सरसः शोभा केन भवति?

अभ्यासः | Q 2. (ख) | Page 103

चातकः किमर्थं मानी कथ्यते?

अभ्यासः | Q 2. (ग) | Page 103

 मीनः कदा दीनां गतिं प्राप्नोति?

अभ्यासः | Q 2. (घ) | Page 103

 कानि पूरयित्वा जलद: रिक्तः भवति?

अभ्यासः | Q 2. (ङ) | Page 103

वृष्टिभिः वसुधां के आर्द्रयन्ति?

अभ्यासः | Q 3. (क) | Page 104

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मालाकारः तोयैः तरोः पुष्टि करोति।

अभ्यासः | Q 3. (ख) | Page 104

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भृङ्गाः रसालमुकुलानि समाश्रयन्ते।

अभ्यासः | Q 3. (ग) | Page 104

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पतङ्गाः अम्बरपथम् आपेदिरे।

अभ्यासः | Q 3. (घ) | Page 104

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।

अभ्यासः | Q 3. (ङ) | Page 104

अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चातकः वने वसति।

अभ्यासः | Q 4. (अ) | Page 104

अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।

अभ्यासः | Q 4. (आ) | Page 104

अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

रे रे चातक . . . . . . . . . . . दीनं वचः।

अभ्यासः | Q 5. (अ) | Page 104

अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

 आपेदिरे . . . . . . . . . . .  कतमां गतिमभ्युपैति।

अभ्यासः | Q 5. (ख) | Page 104

अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

आश्वास्य . . . . . . . . . . . सैव तवोत्तमा श्रीः।।

अभ्यासः | Q 6. (i) (क) | Page 104

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि

अभ्यासः | Q 6. (ii) (ख) | Page 104

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

______ + उपकार: = कृतोपकार:

अभ्यासः | Q 6. (i) (ग) | Page 104

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तपन + ______ = तपनोष्णतप्तम्

अभ्यासः | Q 6. (i) (ग) | Page 104

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तपन + ______ = तपनोष्णतप्तम्

अभ्यासः | Q 6. (i) (घ) | Page 104

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तव + उत्तमा = _______ 

अभ्यासः | Q 6. (i) (ङ) | Page 104

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

न + एतादृशाः = _______

अभ्यासः | Q 6. (ii) (क) | Page 104

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = कोऽपि

अभ्यासः | Q 6. (ii) (ख) | Page 104

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि

अभ्यासः | Q 6. (ii) (ग) | Page 104

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

मीनः + अयम् = ______

अभ्यासः | Q 6. (ii) (घ) | Page 104

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

सर्वे + अपि = ______

अभ्यासः | Q 6. (iii) (क) | Page 105

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

खगः + मानी = ______

अभ्यासः | Q 6. (iii) (ख) | Page 105

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + नु = मीनो नु

अभ्यासः | Q 6. (iii) (ग) | Page 105

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

पिपासितः + वा = _______

अभ्यासः | Q 6. (iii) (घ) | Page 105

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + ______ = पुरतो मा

अभ्यासः | Q 6. (iv) (क) | Page 105

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______

अभ्यासः | Q 6. (iv) (ख) | Page 105

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

______ + अपि = अल्पैरपि

अभ्यासः | Q 6. (iv) (घ) | Page 105

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

तरोः + अपि = ______

अभ्यासः | Q 6. (iv) (घ) | Page 105

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

______ + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति

अभ्यासः | Q 7. (ख) | Page 105

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
भीम: च असौ भानुः ______
अभ्यासः | Q 7. (क) | Page 105

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
राजा च असौ हंसः ______
अभ्यासः | Q 7. (ग) | Page 105

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
अम्बरम्‌ एवं पन्थाः ______
अभ्यासः | Q 7. (घ) | Page 105

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
उत्तमा च इयमू श्री: ______
अभ्यासः | Q 7. (ङ) | Page 105

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
सावधान च तत्‌ मन्र:, तेन ______

Solutions for 12: अन्योक्तयः

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 10 chapter 12 - अन्योक्तयः - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 10 chapter 12 - अन्योक्तयः

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE 12 (अन्योक्तयः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 10 chapter 12 अन्योक्तयः are अन्योक्तय:.

Using NCERT Sanskrit - Shemushi Class 10 solutions अन्योक्तयः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 12, अन्योक्तयः Sanskrit - Shemushi Class 10 additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×