Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______
उत्तर
तोयैः + अल्पैः = तोयैरल्पैः
APPEARS IN
संबंधित प्रश्न
सरसः तीरे के वसन्ति?
के रसालमुकुलानि समाश्रयन्ते?
चातकः किमर्थं मानी कथ्यते?
मीनः कदा दीनां गतिं प्राप्नोति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चातकः वने वसति।
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-
तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-
रे रे चातक . . . . . . . . . . . दीनं वचः।
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
आपेदिरे . . . . . . . . . . . कतमां गतिमभ्युपैति।
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- पिपासितः + अपि = पिपासितोऽपि
सर्वे + अपि = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
खगः + मानी = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
______ + अपि = अल्पैरपि
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
तरोः + अपि = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
______ + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
राजा च असौ हंसः | ______ |
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
उत्तमा च इयमू श्री: | ______ |