Advertisements
Advertisements
प्रश्न
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-
तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।
उत्तर
अर्थात् हे मालाकार। त्वम् भीषणतया ग्रीष्ममतौं भानौ तपति सति अल्पेन जलेन या सेवा भवता अस्य वृक्षस्य पोषणार्थं कृता किं सा एव सेवा वर्षाकाले परितः धारासु प्रवाहतैः जलैः वारिदेन अपि कर्तुं सक्षमेन भूमते? अर्थात् मानवजीवन केवल सुखैरेव प्रवर्धते तदर्थं तु दुःखमपि तथैव अनिवार्य वर्तते यथा सुखम् अस्ति। सुख दु:खम् तु मानवजीवनस्य द्वौ स्कन्धौ इव वर्तते।
APPEARS IN
संबंधित प्रश्न
सरसः शोभा केन भवति?
मीनः कदा दीनां गतिं प्राप्नोति?
वृष्टिभिः वसुधां के आर्द्रयन्ति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चातकः वने वसति।
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
तपन + ______ = तपनोष्णतप्तम्
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
न + एतादृशाः = _______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- पिपासितः + अपि = पिपासितोऽपि
मीनः + अयम् = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
खगः + मानी = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
पिपासितः + वा = _______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
______ + नु = मीनो नु
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
______ + अपि = अल्पैरपि
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
तरोः + अपि = ______
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
भीम: च असौ भानुः | ______ |
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
सावधान च तत् मन्र:, तेन | ______ |