मराठी

वृष्टिभिः वसुधां के आर्द्रयन्ति? - Sanskrit

Advertisements
Advertisements

प्रश्न

वृष्टिभिः वसुधां के आर्द्रयन्ति?

एका वाक्यात उत्तर

उत्तर

वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।

shaalaa.com
अन्योक्तय:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: अन्योक्तयः - अभ्यासः [पृष्ठ १०३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 12 अन्योक्तयः
अभ्यासः | Q 2. (ङ) | पृष्ठ १०३

संबंधित प्रश्‍न

कस्य शोभा एकेन राजहंसेन भवति?


सरसः तीरे के वसन्ति?


चातकः किमर्थं मानी कथ्यते?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

रे रे चातक . . . . . . . . . . . दीनं वचः।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

______ + उपकार: = कृतोपकार:


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तपन + ______ = तपनोष्णतप्तम्


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तव + उत्तमा = _______ 


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

खगः + मानी = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

______ + अपि = अल्पैरपि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

______ + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति


उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
भीम: च असौ भानुः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
अम्बरम्‌ एवं पन्थाः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
सावधान च तत्‌ मन्र:, तेन ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×