हिंदी

वृष्टिभिः वसुधां के आर्द्रयन्ति? - Sanskrit

Advertisements
Advertisements

प्रश्न

वृष्टिभिः वसुधां के आर्द्रयन्ति?

एक पंक्ति में उत्तर

उत्तर

वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।

shaalaa.com
अन्योक्तय:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: अन्योक्तयः - अभ्यासः [पृष्ठ १०३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 12 अन्योक्तयः
अभ्यासः | Q 2. (ङ) | पृष्ठ १०३

संबंधित प्रश्न

 कः पिपासितः म्रियते?


 कानि पूरयित्वा जलद: रिक्तः भवति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भृङ्गाः रसालमुकुलानि समाश्रयन्ते।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चातकः वने वसति।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

रे रे चातक . . . . . . . . . . . दीनं वचः।


अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

 आपेदिरे . . . . . . . . . . .  कतमां गतिमभ्युपैति।


अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

आश्वास्य . . . . . . . . . . . सैव तवोत्तमा श्रीः।।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तव + उत्तमा = _______ 


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

न + एतादृशाः = _______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = कोऽपि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______


उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
राजा च असौ हंसः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
भीम: च असौ भानुः ______

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

रसालमुकुलानि भृङ्गा: समाश्रयन्ते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×