Advertisements
Advertisements
प्रश्न
वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तर
वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।
APPEARS IN
संबंधित प्रश्न
कः पिपासितः म्रियते?
कानि पूरयित्वा जलद: रिक्तः भवति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चातकः वने वसति।
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-
तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-
रे रे चातक . . . . . . . . . . . दीनं वचः।
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
आपेदिरे . . . . . . . . . . . कतमां गतिमभ्युपैति।
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
आश्वास्य . . . . . . . . . . . सैव तवोत्तमा श्रीः।।
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
तव + उत्तमा = _______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
न + एतादृशाः = _______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- पिपासितः + अपि = पिपासितोऽपि
______ + ______ = कोऽपि
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- पिपासितः + अपि = पिपासितोऽपि
______ + ______ = रिक्तोऽसि
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
राजा च असौ हंसः | ______ |
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
भीम: च असौ भानुः | ______ |
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
रसालमुकुलानि भृङ्गा: समाश्रयन्ते।