हिंदी

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत। रसालमुकुलानि भृङ्गा: समाश्रयन्ते। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

रसालमुकुलानि भृङ्गा: समाश्रयन्ते।

विकल्प

  • हयाः

  • नागाः

  • गजाः

  • भ्रमराः

MCQ

उत्तर

भ्रमराः

shaalaa.com
अन्योक्तय:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (March) Official

संबंधित प्रश्न

सरसः तीरे के वसन्ति?


 कः पिपासितः म्रियते?


अम्भोदाः कुत्र सन्ति?


सरसः शोभा केन भवति?


चातकः किमर्थं मानी कथ्यते?


 मीनः कदा दीनां गतिं प्राप्नोति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भृङ्गाः रसालमुकुलानि समाश्रयन्ते।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पतङ्गाः अम्बरपथम् आपेदिरे।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

रे रे चातक . . . . . . . . . . . दीनं वचः।


अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

आश्वास्य . . . . . . . . . . . सैव तवोत्तमा श्रीः।।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तपन + ______ = तपनोष्णतप्तम्


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तव + उत्तमा = _______ 


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

मीनः + अयम् = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

तरोः + अपि = ______


अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत।

एक एव खगो मानी वने वसति चातक:।
पिपासितो वा म्रियते याचते वा पुरन्दरम्‌।।

भावार्थः -

वने केवलम्‌ (i) ______ एव (ii) ______ स्वाभिमानी पक्षी वसित। स: (iii) ______ वा म्रियते अथवा केवलं जलं (iv) ______ याचते अर्थात्‌ स: सर्वं न याचते।

मञ्जूषा 

चातक:, एक:, पिपासित:, इन्द्रदेवम्‌

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×