हिंदी

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत- यथा- अन्यः + उक्तयः = अन्योक्तयः तव + उत्तमा = _______ - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तव + उत्तमा = _______ 

रिक्त स्थान भरें

उत्तर

तव + उत्तमा = तवोत्तमा 

shaalaa.com
अन्योक्तय:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: अन्योक्तयः - अभ्यासः [पृष्ठ १०४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 12 अन्योक्तयः
अभ्यासः | Q 6. (i) (घ) | पृष्ठ १०४

संबंधित प्रश्न

सरसः तीरे के वसन्ति?


 कः पिपासितः म्रियते?


अम्भोदाः कुत्र सन्ति?


सरसः शोभा केन भवति?


चातकः किमर्थं मानी कथ्यते?


 मीनः कदा दीनां गतिं प्राप्नोति?


 कानि पूरयित्वा जलद: रिक्तः भवति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पतङ्गाः अम्बरपथम् आपेदिरे।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

चातकः वने वसति।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।


अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

आश्वास्य . . . . . . . . . . . सैव तवोत्तमा श्रीः।।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तपन + ______ = तपनोष्णतप्तम्


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

खगः + मानी = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

पिपासितः + वा = _______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + नु = मीनो नु


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

तरोः + अपि = ______


उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
सावधान च तत्‌ मन्र:, तेन ______

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

रसालमुकुलानि भृङ्गा: समाश्रयन्ते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×