हिंदी

सरसः शोभा केन भवति? - Sanskrit

Advertisements
Advertisements

प्रश्न

सरसः शोभा केन भवति?

एक पंक्ति में उत्तर

उत्तर

सरसः शोभा एकेन राजहंसेन भवति।

shaalaa.com
अन्योक्तय:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: अन्योक्तयः - अभ्यासः [पृष्ठ १०३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 12 अन्योक्तयः
अभ्यासः | Q 2. (क) | पृष्ठ १०३

संबंधित प्रश्न

कस्य शोभा एकेन राजहंसेन भवति?


चातकः किमर्थं मानी कथ्यते?


वृष्टिभिः वसुधां के आर्द्रयन्ति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भृङ्गाः रसालमुकुलानि समाश्रयन्ते।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पतङ्गाः अम्बरपथम् आपेदिरे।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।


अधोलिखितयोः श्लोकयोः अन्वयं लिखत-

आश्वास्य . . . . . . . . . . . सैव तवोत्तमा श्रीः।।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

तपन + ______ = तपनोष्णतप्तम्


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः

न + एतादृशाः = _______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

खगः + मानी = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + नु = मीनो नु


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + ______ = पुरतो मा


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

तरोः + अपि = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

______ + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति


उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
भीम: च असौ भानुः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
अम्बरम्‌ एवं पन्थाः ______

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

रसालमुकुलानि भृङ्गा: समाश्रयन्ते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×