Advertisements
Advertisements
प्रश्न
कस्य शोभा एकेन राजहंसेन भवति?
उत्तर
सरसः।
APPEARS IN
संबंधित प्रश्न
मीनः कदा दीनां गतिं प्राप्नोति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मालाकारः तोयैः तरोः पुष्टि करोति।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पतङ्गाः अम्बरपथम् आपेदिरे।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चातकः वने वसति।
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-
तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
आपेदिरे . . . . . . . . . . . कतमां गतिमभ्युपैति।
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + उपकार: = कृतोपकार:
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
तव + उत्तमा = _______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- पिपासितः + अपि = पिपासितोऽपि
मीनः + अयम् = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
खगः + मानी = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
पिपासितः + वा = _______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
तरोः + अपि = ______
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
राजा च असौ हंसः | ______ |
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
अम्बरम् एवं पन्थाः | ______ |
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
उत्तमा च इयमू श्री: | ______ |
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
सावधान च तत् मन्र:, तेन | ______ |
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
रसालमुकुलानि भृङ्गा: समाश्रयन्ते।