Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पतङ्गाः अम्बरपथम् आपेदिरे।
उत्तर
के अम्बरपथम् आपेदिरे?
APPEARS IN
संबंधित प्रश्न
के रसालमुकुलानि समाश्रयन्ते?
सरसः शोभा केन भवति?
चातकः किमर्थं मानी कथ्यते?
कानि पूरयित्वा जलद: रिक्तः भवति?
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-
तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-
रे रे चातक . . . . . . . . . . . दीनं वचः।
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
आपेदिरे . . . . . . . . . . . कतमां गतिमभ्युपैति।
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
तपन + ______ = तपनोष्णतप्तम्
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
तपन + ______ = तपनोष्णतप्तम्
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
न + एतादृशाः = _______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- पिपासितः + अपि = पिपासितोऽपि
______ + ______ = रिक्तोऽसि
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- पिपासितः + अपि = पिपासितोऽपि
सर्वे + अपि = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
खगः + मानी = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
______ + नु = मीनो नु
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
सावधान च तत् मन्र:, तेन | ______ |
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
रसालमुकुलानि भृङ्गा: समाश्रयन्ते।