Advertisements
Advertisements
प्रश्न
कानि पूरयित्वा जलद: रिक्तः भवति?
उत्तर
नानानदीनदशतानि च पूरयित्वा जलद: रिक्तः भवति।
APPEARS IN
संबंधित प्रश्न
कस्य शोभा एकेन राजहंसेन भवति?
सरसः तीरे के वसन्ति?
सरसः शोभा केन भवति?
चातकः किमर्थं मानी कथ्यते?
वृष्टिभिः वसुधां के आर्द्रयन्ति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
चातकः वने वसति।
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
आश्वास्य . . . . . . . . . . . सैव तवोत्तमा श्रीः।।
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- अन्यः + उक्तयः = अन्योक्तयः
तपन + ______ = तपनोष्णतप्तम्
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- पिपासितः + अपि = पिपासितोऽपि
सर्वे + अपि = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
______ + नु = मीनो नु
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- सरसः + भवेत् = सरसो भवेत्
______ + ______ = पुरतो मा
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-
यथा- मुनिः + अपि = मुनिरपि
______ + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
भीम: च असौ भानुः | ______ |
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-
विग्रहपदानि | समस्त पदानि |
यथा- पीत॑ च तत् पड्कजमू | पीतपड्नजम् |
उत्तमा च इयमू श्री: | ______ |
अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत।
एक एव खगो मानी वने वसति चातक:। पिपासितो वा म्रियते याचते वा पुरन्दरम्।। |
भावार्थः -
वने केवलम् (i) ______ एव (ii) ______ स्वाभिमानी पक्षी वसित। स: (iii) ______ वा म्रियते अथवा केवलं जलं (iv) ______ याचते अर्थात् स: सर्वं न याचते।
मञ्जूषा
चातक:, एक:, पिपासित:, इन्द्रदेवम् |