हिंदी

अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत। एक एव खगो मानी वने वसति चातक:।पिपासितो वा म्रियते याचते वा पुरन्दरम्‌।। भावार्थः - वने केवलम्‌ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत।

एक एव खगो मानी वने वसति चातक:।
पिपासितो वा म्रियते याचते वा पुरन्दरम्‌।।

भावार्थः -

वने केवलम्‌ (i) ______ एव (ii) ______ स्वाभिमानी पक्षी वसित। स: (iii) ______ वा म्रियते अथवा केवलं जलं (iv) ______ याचते अर्थात्‌ स: सर्वं न याचते।

मञ्जूषा 

चातक:, एक:, पिपासित:, इन्द्रदेवम्‌
रिक्त स्थान भरें

उत्तर

वने केवलम्‌ (i) एक: एव (ii) चातकः स्वाभिमानी पक्षी वसित। स: (iii) पिपासितः वा म्रियते अथवा केवलं जलं (iv) इन्द्रदेवम् याचते अर्थात्‌ स: सर्वं न याचते।

shaalaa.com
अन्योक्तय:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2023-2024 (February) Official

संबंधित प्रश्न

सरसः शोभा केन भवति?


वृष्टिभिः वसुधां के आर्द्रयन्ति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मालाकारः तोयैः तरोः पुष्टि करोति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

तोयैरल्पैरपि. . . . . . . . . . . वारिदेन।


अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

रे रे चातक . . . . . . . . . . . दीनं वचः।


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- अन्यः + उक्तयः = अन्योक्तयः
______ + ______ = निपीतान्यम्बूनि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = कोऽपि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

______ + ______ = रिक्तोऽसि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- पिपासितः + अपि = पिपासितोऽपि

सर्वे + अपि = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + नु = मीनो नु


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- सरसः + भवेत् = सरसो भवेत्

______ + ______ = पुरतो मा


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि
तोयैः + अल्पैः = ______


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

______ + अपि = अल्पैरपि


उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

यथा- मुनिः + अपि = मुनिरपि

तरोः + अपि = ______


उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
अम्बरम्‌ एवं पन्थाः ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
उत्तमा च इयमू श्री: ______

उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

विग्रहपदानि समस्त पदानि
यथा- पीत॑ च तत्‌ पड्कजमू  पीतपड्नजम्‌
सावधान च तत्‌ मन्र:, तेन ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×