Advertisements
Advertisements
प्रश्न
मञ्जूषाया: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत।
प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:। पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।। मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि।। |
अन्वय:-
(i) ______ प्रस्तरतले पिष्टाः नो (ii) ______। निसर्गे (iii) ______ सभ्यता समाविष्टा न (iv) ______। मानवाय जीवनं कामये नो जीवन्मरणम्।
मञ्जूषा
पाषाणी, स्यात्, लतातरुगुल्मा:, भवन्तु |
उत्तर
(i) लतातरूगुल्मा: प्रस्तरतले पिष्टाः नो (ii) भवन्तु। निसर्गे (iii) पाषाणी सभ्यता समाविष्टा न (iv) स्यात्। मानवाय जीवनं कामये नो जीवन्मरणम्।
APPEARS IN
संबंधित प्रश्न
कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
सन्धिं / सन्धिविच्छेदं कुरुत-
______ + अनन्ता = ह्यनन्ताः
सन्धिं / सन्धिविच्छेदं कुरुत-
धूमम् + मुञ्चति = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
पर्यावरणस्य संरक्षणम् ______ प्रकृतेः आराधना।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ समयस्य सदुपयोगः करणीयः।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः |
______ हरीतिमा ______ शुचि पर्यावरणम्।
अधोलिखितानां पदानां पर्यायपदं लिखत-
सलिलम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
पाषाणः – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
गृह्णन्ती – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
निर्मलम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दानवाय – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सान्ताः – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
यथा- मलेन सहितम् | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
ललिता: च या: लता: (तासाम्) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
धृतः सुखसन्देश: येन (तम्) | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?