Advertisements
Advertisements
प्रश्न
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
ललिता: च या: लता: (तासाम्) | ______ | ______ |
उत्तर
विग्रह पदानि | समस्तपद | समासनाम |
ललिता: च या: लता: (तासाम्) | ललितलतानाम् | कर्मधारय समास |
APPEARS IN
संबंधित प्रश्न
अत्र जीवितं कीदृशं जातम्?
कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
अन्तिमे पद्यांशे कवेः का कामना अस्ति?
सन्धिं / सन्धिविच्छेदं कुरुत-
प्रकृतिः + ______ = प्रकृतिरेव
सन्धिं / सन्धिविच्छेदं कुरुत-
स्यात् + ______ + ______ = स्यान्नैव
सन्धिं/सन्धिविच्छेदं कुरुत -
सम् + चरणम् = ______
सन्धिं / सन्धिविच्छेदं कुरुत-
धूमम् + मुञ्चति = ______
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः |
______ हरीतिमा ______ शुचि पर्यावरणम्।
अधोलिखितानां पदानां पर्यायपदं लिखत-
आम्रम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
पाषाणः – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सुकरम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
निर्मलम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दानवाय – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सान्ताः – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
धृतः सुखसन्देश: येन (तम्) | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
हरिततरूणां माला रमणीया।