हिंदी

सन्धिं / सन्धिविच्छेदं कुरुत- स्यात् + ______ + ______ = स्यान्नैव - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं / सन्धिविच्छेदं कुरुत-

स्यात् + ______ + ______ = स्यान्नैव

रिक्त स्थान भरें

उत्तर

स्यात् + + एव = स्यान्नैव

shaalaa.com
शुचिपर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 1 शुचिपर्यावरणम्
अभ्यासः | Q 3. (ख) | पृष्ठ ७

संबंधित प्रश्न

अत्र जीवितं कीदृशं जातम्?


 अनिशं महानगरमध्ये किं प्रचलति?


 कुत्सितवस्तुमिश्रितं किमस्ति?


कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?


अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?


सन्धिं / सन्धिविच्छेदं कुरुत-

प्रकृतिः + ______ = प्रकृतिरेव


सन्धिं / सन्धिविच्छेदं कुरुत-

______ + अनन्ता = ह्यनन्ताः


सन्धिं/सन्धिविच्छेदं कुरुत -

सम् + चरणम् = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

पर्यावरणस्य संरक्षणम्  ______ प्रकृतेः आराधना।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ समयस्य सदुपयोगः करणीयः।


अधोलिखितानां पदानां पर्यायपदं लिखत-

वनम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

शरीरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दानवाय – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
यथा- मलेन सहितम्‌ ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
हरिता: च ये तरव: (तेषां) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
ललिता: च या: लता: (तासाम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
नवा मालिका ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।


मञ्जूषाया: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत।

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।।
मानवाय जीवनं कामये नो जीवन्मरणम्‌। शुचि।।

अन्वय:-

(i) ______ प्रस्तरतले पिष्टाः नो (ii) ______। निसर्गे (iii) ______ सभ्यता समाविष्टा न (iv) ______। मानवाय जीवनं कामये नो जीवन्मरणम्‌।

मञ्जूषा 

पाषाणी, स्यात्‌, लतातरुगुल्मा:, भवन्तु

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×