हिंदी

सन्धिं / सन्धिविच्छेदं कुरुत- ______ + अनन्ता = ह्यनन्ताः - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं / सन्धिविच्छेदं कुरुत-

______ + अनन्ता = ह्यनन्ताः

रिक्त स्थान भरें

उत्तर

हि + अनन्ता = ह्यनन्ताः

shaalaa.com
शुचिपर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 1 शुचिपर्यावरणम्
अभ्यासः | Q 3. (ग) | पृष्ठ ७

संबंधित प्रश्न

अत्र जीवितं कीदृशं जातम्?


कविः किमर्थं प्रकृतेः शरणम् इच्छति?


कविः कुत्र सञ्चरणं कर्तुम् इच्छति?


स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ जीवन दुर्वहम् अस्ति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

पर्यावरणस्य संरक्षणम्  ______ प्रकृतेः आराधना।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

______ समयस्य सदुपयोगः करणीयः।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

______ हरीतिमा ______ शुचि पर्यावरणम्।


अधोलिखितानां पदानां पर्यायपदं लिखत-

 सलिलम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

कुटिलम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दानवाय – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सान्ताः – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
कज्जलम्‌ इब मलिनम्‌ ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
दुर्दान्त: दशनैः ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

उद्याने पक्षिणां कलरवं चेतः प्रसादयति।


 स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×