हिंदी

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत- उद्याने पक्षिणां कलरवं चेतः प्रसादयति। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

उद्याने पक्षिणां कलरवं चेतः प्रसादयति।

एक पंक्ति में उत्तर

उत्तर

उद्याने केषाम् कलरवं चेतः प्रसादयति?

shaalaa.com
शुचिपर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 1 शुचिपर्यावरणम्
अभ्यासः | Q 7. (ख) | पृष्ठ ८

संबंधित प्रश्न

अत्र जीवितं कीदृशं जातम्?


 अनिशं महानगरमध्ये किं प्रचलति?


अहं कस्मै जीवनं कामये?


अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?


अन्तिमे पद्यांशे कवेः का कामना अस्ति?


सन्धिं / सन्धिविच्छेदं कुरुत-

प्रकृतिः + ______ = प्रकृतिरेव


सन्धिं / सन्धिविच्छेदं कुरुत-

बहिः + अन्तः + जगति = ______


सन्धिं / सन्धिविच्छेदं कुरुत-

धूमम् + मुञ्चति = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

______ हरीतिमा ______ शुचि पर्यावरणम्।


अधोलिखितानां पदानां पर्यायपदं लिखत-

पाषाणः – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सुकरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सान्ताः – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
यथा- मलेन सहितम्‌ ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
ललिता: च या: लता: (तासाम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
कज्जलम्‌ इब मलिनम्‌ ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

 महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।


 स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×