Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां पर्यायपदं लिखत-
पाषाणः – ______
उत्तर
पाषाणः – प्रस्तर:
APPEARS IN
संबंधित प्रश्न
अत्र जीवितं कीदृशं जातम्?
अत्र जीवितं कीदृशं जातम्?
कविः किमर्थं प्रकृतेः शरणम् इच्छति?
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
सन्धिं / सन्धिविच्छेदं कुरुत-
______ + अनन्ता = ह्यनन्ताः
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
अधोलिखितानां पदानां पर्यायपदं लिखत-
सलिलम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
कुटिलम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सुकरम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दूषितम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
निर्मलम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दानवाय – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
ललिता: च या: लता: (तासाम्) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
दुर्दान्त: दशनैः | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?