हिंदी

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत- दूषितम् – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दूषितम् – ______

एक शब्द/वाक्यांश उत्तर

उत्तर

दूषितम् – निर्मलं

shaalaa.com
शुचिपर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 1 शुचिपर्यावरणम्
अभ्यासः | Q 5. (आ) (ख) | पृष्ठ ८

संबंधित प्रश्न

अहं कस्मै जीवनं कामये?


स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्? 


अन्तिमे पद्यांशे कवेः का कामना अस्ति?


सन्धिं/सन्धिविच्छेदं कुरुत -

सम् + चरणम् = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

प्राकृतिक वातावरणे क्षणं सञ्चरणम् ______ लाभदायकं भवति।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

पर्यावरणस्य संरक्षणम्  ______ प्रकृतेः आराधना।


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भूकम्पित-समये ______ गमनमेव उचितं भवति।


अधोलिखितानां पदानां पर्यायपदं लिखत-

शरीरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सुकरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
यथा- मलेन सहितम्‌ ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
धृतः सुखसन्देश: येन (तम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
कज्जलम्‌ इब मलिनम्‌ ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

शकटीयानम् कज्जलमलिनं धूम मुञ्चति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।


मञ्जूषाया: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत।

प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।।
मानवाय जीवनं कामये नो जीवन्मरणम्‌। शुचि।।

अन्वय:-

(i) ______ प्रस्तरतले पिष्टाः नो (ii) ______। निसर्गे (iii) ______ सभ्यता समाविष्टा न (iv) ______। मानवाय जीवनं कामये नो जीवन्मरणम्‌।

मञ्जूषा 

पाषाणी, स्यात्‌, लतातरुगुल्मा:, भवन्तु

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×