Advertisements
Advertisements
प्रश्न
सन्धिं/सन्धिविच्छेदं कुरुत -
सम् + चरणम् = ______
उत्तर
सम् + चरणम् = सञ्चरणम्
APPEARS IN
संबंधित प्रश्न
अनिशं महानगरमध्ये किं प्रचलति?
अहं कस्मै जीवनं कामये?
कविः किमर्थं प्रकृतेः शरणम् इच्छति?
कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
अन्तिमे पद्यांशे कवेः का कामना अस्ति?
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ जीवन दुर्वहम् अस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भूकम्पित-समये ______ गमनमेव उचितं भवति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः |
______ हरीतिमा ______ शुचि पर्यावरणम्।
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दानवाय – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सान्ताः – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
यथा- मलेन सहितम् | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
ललिता: च या: लता: (तासाम्) | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
नवा मालिका | ______ | ______ |
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
धृतः सुखसन्देश: येन (तम्) | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
मञ्जूषाया: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत।
प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:। पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।। मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि।। |
अन्वय:-
(i) ______ प्रस्तरतले पिष्टाः नो (ii) ______। निसर्गे (iii) ______ सभ्यता समाविष्टा न (iv) ______। मानवाय जीवनं कामये नो जीवन्मरणम्।
मञ्जूषा
पाषाणी, स्यात्, लतातरुगुल्मा:, भवन्तु |