हिंदी

कविः कुत्र सञ्चरणं कर्तुम् इच्छति? - Sanskrit

Advertisements
Advertisements

प्रश्न

कविः कुत्र सञ्चरणं कर्तुम् इच्छति?

एक पंक्ति में उत्तर

उत्तर

कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

shaalaa.com
शुचिपर्यावरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 1 शुचिपर्यावरणम्
अभ्यासः | Q 2. (घ) | पृष्ठ ७

संबंधित प्रश्न

 कुत्सितवस्तुमिश्रितं किमस्ति?


अन्तिमे पद्यांशे कवेः का कामना अस्ति?


सन्धिं/सन्धिविच्छेदं कुरुत -

सम् + चरणम् = ______


अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।


अधोलिखितानां पदानां पर्यायपदं लिखत-

 सलिलम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

आम्रम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

पाषाणः – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दूषितम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

गृह्णन्ती – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

सान्ताः – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
यथा- मलेन सहितम्‌ ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
ललिता: च या: लता: (तासाम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
नवा मालिका ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
कज्जलम्‌ इब मलिनम्‌ ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

शकटीयानम् कज्जलमलिनं धूम मुञ्चति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

 महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।


 स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×