मराठी

कविः कुत्र सञ्चरणं कर्तुम् इच्छति? - Sanskrit

Advertisements
Advertisements

प्रश्न

कविः कुत्र सञ्चरणं कर्तुम् इच्छति?

एका वाक्यात उत्तर

उत्तर

कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

shaalaa.com
शुचिपर्यावरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शुचिपर्यावरणम् - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 1 शुचिपर्यावरणम्
अभ्यासः | Q 2. (घ) | पृष्ठ ७

संबंधित प्रश्‍न

 कुत्सितवस्तुमिश्रितं किमस्ति?


कविः किमर्थं प्रकृतेः शरणम् इच्छति?


अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?


सन्धिं / सन्धिविच्छेदं कुरुत-

स्यात् + ______ + ______ = स्यान्नैव


सन्धिं / सन्धिविच्छेदं कुरुत-

बहिः + अन्तः + जगति = ______


सन्धिं/सन्धिविच्छेदं कुरुत -

सम् + चरणम् = ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

आम्रम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

वनम् – ______


अधोलिखितानां पदानां पर्यायपदं लिखत-

शरीरम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

दूषितम् – ______


अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

निर्मलम् – ______


पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
हरिता: च ये तरव: (तेषां) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
ललिता: च या: लता: (तासाम्‌) ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
नवा मालिका ______ ______

पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-

विग्रह पदानि समस्तपद समासनाम
कज्जलम्‌ इब मलिनम्‌ ______ ______

रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

शकटीयानम् कज्जलमलिनं धूम मुञ्चति।


रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×