Advertisements
Advertisements
प्रश्न
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
कज्जलम् इब मलिनम् | ______ | ______ |
उत्तर
विग्रह पदानि | समस्तपद | समासनाम |
कज्जलम् इब मलिनम् | कज्जलमलिनम् | कर्मधारय समास |
APPEARS IN
संबंधित प्रश्न
अनिशं महानगरमध्ये किं प्रचलति?
कुत्सितवस्तुमिश्रितं किमस्ति?
अहं कस्मै जीवनं कामये?
कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
सन्धिं / सन्धिविच्छेदं कुरुत-
स्यात् + ______ + ______ = स्यान्नैव
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
इदानीं वायुमण्डलं ______ प्रदूषितमस्ति।
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
______ समयस्य सदुपयोगः करणीयः।
अधोलिखितानां पदानां पर्यायपदं लिखत-
सलिलम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
वनम् – ______
अधोलिखितानां पदानां पर्यायपदं लिखत-
शरीरम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सुकरम् – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
दानवाय – ______
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-
सान्ताः – ______
पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-
विग्रह पदानि | समस्तपद | समासनाम |
यथा- मलेन सहितम् | ______ | ______ |
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
मञ्जूषाया: सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयित्वा पुन: लिखत।
प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:। पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।। मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि।। |
अन्वय:-
(i) ______ प्रस्तरतले पिष्टाः नो (ii) ______। निसर्गे (iii) ______ सभ्यता समाविष्टा न (iv) ______। मानवाय जीवनं कामये नो जीवन्मरणम्।
मञ्जूषा
पाषाणी, स्यात्, लतातरुगुल्मा:, भवन्तु |